This articles include ncert class 10 english first flight solutions notes in hindi, cbse class 10th english solution notes, ncert class 10 english solution notes, first flight line by line explantion, class 10th english first flight in hindi meaning chapter wise. NCERT Class 10 English First Flight Solutions Notes Here is the list of chapter […]
NCERT Sanskrit Ch 12 अन्योक्तयः पाठ का हिन्दी अर्थ | NCERT Sanskrit Class 10 Chapter 12 Anyoktaya in Hindi Solutions
द्वादशः पाठः अन्योक्तयः प्रस्तुतः पाठः अन्योक्तिविषये वर्तते। अन्योक्तिः नाम अप्रत्यक्षरूपेण व्याजेन वा कस्यापि दोषस्य निन्दायाः कथनम्, गुणस्य प्रशंसा वा। सघ्वेफतमाध्यमेन व्यज्यमानाः प्रशंसादयः झटिति चिरञ्चय बुद्धो अवतिष्न्ते। अत्रापि सप्तानाम् अन्योक्तीनां सघ्ग्रहो वर्तते। याभिः राजहंस-कोकिल-मेघ-मालाकार-तडाग-सरोवर-चातकादीनां माध्यमेन सत्कर्म प्रति गमनाय प्रेरणा प्राप्यते। पाठ परिचय – ‘अन्योक्ति’ का अर्थ है- जिसमें एक से कही हुई बात किसी दुसरे पर […]
NCERT Sanskrit Ch 11 प्राणेभ्योऽपि प्रियः सुहृद् पाठ का हिन्दी अर्थ | Prano api priy suhrid class 10 sanskrit in Hindi
एकादशः पाठः प्राणेभ्योऽपि प्रियः सुहृद् प्रस्तुतः नाटयांशः महाकविविशाखदत्तविरचितस्य “मुद्राराक्षसम्” इति नाटकस्य प्रथमाड्काद् उद्धृतोऽस्ति। नाटकस्य अस्मिन् भागे चन्दनदासः सुहृदर्थं प्राणोत्सर्गं कर्तुमपि प्रयतते। अत्र कथानवेफ नन्दवंशस्य विनाशानन्तरं तस्य हितैषिणां बन्धनक्रमे चाणक्येन चन्दनदासः सम्प्राप्तः। बद्धोऽपि चन्दनदासः अमात्यादीनां विषये न किमपि रहस्यं प्रोक्तवान्। वार्तालापप्रसड्गे:। राजदण्डभीतिः समुत्पादनेऽपि सः गोप्यरहस्यम् अनुद्घाटड्ढ राजदण्डं स्वीकृत्य सुहृदि निषं प्रदर्शयति। पाठ परिचय – प्रस्तुत पाठ […]
NCERT Sanskrit Ch 10 भूकम्पविभीषिका पाठ का हिन्दी अर्थ | Bhukamp Vibhishika Hindi Anuvad Class 10 Sanskrit
दशमः पाठः भूकम्पविभीषिका प्रस्तुतः पाठः अस्मावंफ वातावरणे सम्भाव्यमानप्रकोपेषु अन्यतमां भूकम्पस्य विभीषिकां द्योतयति। प्रकृतौ जायमानाः आपदः भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति, ताभिः प्राणिनां सुखमयं जीवनं दुःखमयं सञ्जायते। एतासु प्रमुखाः सन्ति झञ्झावातः, भूकम्पनम्, जलोपप्लवः, अतिवृष्टि:, अनावृष्टि:, शिलास्खलनम्, भूविदारणम्, ज्वालामुखस्पफोटः इत्यादयः। अत्रा पाठे भूकम्पविषये चिन्तनं विहितं यत् आपत्काले विपन्नतां त्यक्त्वा साहसेन यत्नं कुर्मः चेत् दारुणविभीषिकातः संरक्षिता भवामः। पाठ परिचय […]
NCERT Sanskrit Ch 9 सूक्तयः पाठ का हिन्दी अर्थ | Sukti Class 10 Sanskrit Chapter 9 in Hindi Solutions
नवमः पाठः सूक्तयः अयं पाठः मूलतः तमिलभाषायाः “तिरुक्कुील्” नामकग्रन्थात् गृहीतः अस्ति। अयं ग्रन्थः तमिलभाषायाः वेदः इति कथ्यते। अस्य प्रणेता तिरुवल्लुवरः वर्तते। प्रथमशताब्दी अस्य कालः स्वीकृतः अस्ति। धर्मार्थ-कामप्रतिपादकोऽयं ग्रन्थः त्रिषु भागेषु विभक्तोऽस्ति। तिरुशब्दः श्रीवाचकः अस्ति, अतः तिरुक्कुरलशब्दस्य अभिप्रायो भवति – श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे मानवानां कृते जीवनोपयोगि सत्यं सरसबोध- गम्यपद्यैः प्रतिपादितम् अस्ति। पाठ परिचय :- […]
NCERT Sanskrit Ch 8 विचित्राः साक्षी पाठ का हिन्दी अर्थ | Class 10 Sanskrit Chapter 8 Vichitra Sakshi in Hindi
अष्टमः पाठः विचित्राः साक्षी अयं पाठः ओम्प्रकाशठक्कुरविरचितायाः कथायाः सम्पादितः अंशः अस्ति। इयं कथा बघ्गसाहित्यकार- बंकिमचन्द्रचटर्जीद्वारा न्यायाधीशरूपेण प्रदत्तनिर्णयोपरि आधरिता अस्ति। न्यायकर्तारः सत्यासत्यनिर्णयार्थं यदा-कदा तादृशीनां युक्तीनां प्रयोगं कुर्वन्ति याभिः प्रमाणं विनापि न्यायः स्यात्। अस्यां कथायामपि न्यायाधीशेन तथैव मार्गः आचरितः। पाठ परिचय – प्रस्तुत अध्याय श्री ओमप्रकाश ठाकुर द्वारा विरचित कथा का सम्पादित अंश है । बंगला के […]
NCERT Sanskrit Ch 7 सौहार्दं प्रकृतेः शोभा पाठ का हिन्दी अर्थ | Sauhardam Prakriti Shobha Class 10 Solution in Hindi
सप्तमः पाठः सौहार्दं प्रकृतेः शोभा अयं पाठः परस्परं स्नेहसौहार्दपूर्णः व्यवहारः स्यादिति बोध्यति। सम्प्रति वयं पश्यामः यत् समाजे जनाः आत्माभिमानिनः सञ्जाताः, ते परस्परं तिरस्वुफर्वन्ति। स्वार्थपूरणे संलग्नाः ते परेषां कल्याणविषये नैव किमपि चिन्तयन्ति । तेषां जीवनोद्देश्यम् अधुना इदं सञ्जातम् ”नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम् ” अतः समाजे पारस्परिकस्नेहसंवर्धानाय अस्मिन् पाठे पशुपक्षिणां माध्यमेन समाजे व्यवहृतम् आत्माभिमानं दर्शयन्, प्रकृतिमातुः […]
NCERT Sanskrit Ch 6 सुभाषितानि पाठ का हिन्दी अर्थ | Subhashitani Class 10 Sanskrit in Hindi
षष्ठः पाठः सुभाषितानि प्रस्तुतः पाठः विविधग्रन्थात् सङ्कलितानां दशसुभाषितानां सड्ग्रहों वर्तते। संस्कृतसाहित्ये सार्वभौमिवंकं सत्यं प्रकाशयितुम् अर्थगाम्भीर्ययुता पद्यमयी प्रेरणात्मिका रचना सुभाषितमिति कथ्यते। अयं पाठांशः परिश्रमस्य महत्त्वम्, क्रोध्स्य दुष्प्रभावः, सामाजिकमहत्त्वम्, सर्वेषां वस्तूनाम् उपादेयता, बुद्धे: वैशिष्टयम् इत्यादीन् विषयान् प्रकाशयति। पाठ परिचय – संस्कृत कृतियों के जिन पद्यों या पद्यांशों में शाश्वत सत्य को आकर्षक ढंग से प्रस्तुत किया गया […]
NCERT Sanskrit Ch 5 जननी तुल्यवत्सला पाठ का हिन्दी अर्थ | Janani Tulyavatsala Class 10 Sanskrit in Hindi
पञ्चमः पाठः जननी तुल्यवत्सला पाठ परिचय – महाभारत में अनेक ऐसे प्रसंग हैं जो आज के युग में भी उपादेय हैं। महाभारत के वनपर्व से ली गई यह कथा न केवल मनुष्यों अपितु सभी जीवजन्तुओं के प्रति समदृष्टि पर बल देती है। समाज में दुर्बल लोगों अथवा जीवों के प्रति भी माँ की ममता प्रगाढ़ […]
NCERT Class 10 Sanskrit Ch 4 शिशुलालनम् पाठ का हिन्दी अर्थ | Shishulalanam Class 10 Sanskrit in Hindi
दिया गया लेख में NCERT कक्षा 10 संस्कृत शेमुषी भाग 2 के दृतिय पाठ ‘शिशुलालनम् (Shishulalanam class 10 in Hindi)’ के हिंदी अर्थ का व्याख्या किया गया है। Chapter 4 शिशुलालनम् पाठ परिचय प्रस्तुतः पाठः कुन्दमाला-इतिनाम्नो दिघ्नागविरचितस्यः संस्कृतस्य प्रसिद्धनाट्यग्रन्थस्य पञ्चमाङ्कात् सम्पादनं कृत्वा सङ्कलितोऽस्ति। अत्रा नाटकांशे रामः स्वपुत्रौ लवकुशौ सिंहासनम् आरोहयितुम् इच्छति किन्तु उभावपि सविनयं तं […]